วันจันทร์ที่ 10 มกราคม พ.ศ. 2554

Vinītavatthu

1.1.1.5. Vinītavatthu

67.
145Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi—  “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (1)
 
146.Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Tesaṃ kukkuccaṃ ahosi—  “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti. (2)
 
147.Tena kho pana samayena aññataro bhikkhu—  “evaṃ me anāpatti bhavissatī”ti—  gihiliṅgena methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi—  “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (3)
 
148.Tena kho pana samayena aññataro bhikkhu—  “evaṃ me anāpatti bhavissatī”ti—  naggo hutvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (4)
 
149.Tena kho pana samayena aññataro bhikkhu—  “evaṃ me anāpatti bhavissatī”ti—  kusacīraṃ nivāsetvā…  vākacīraṃ nivāsetvā…  phalakacīraṃ nivāsetvā…  kesakambalaṃ nivāsetvā…  vālakambalaṃ nivāsetvā…  ulūkapakkhikaṃ nivāsetvā…  ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (5--11)
 
150.Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti saṃghādisesassā”ti. (12)
 
68
151.Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, asādiyantiyā”ti. (13)
 
69
152.Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, taññeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhunīhi saṅgamituṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (14)
 
153.Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, taññeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhūhi saṅgamituṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (15)
 
70
154.Tena kho pana samayena aññataro bhikkhu—  “evaṃ me anāpatti bhavissatī”ti—  mātuyā methunaṃ dhammaṃ paṭisevi…  dhītuyā methunaṃ dhammaṃ paṭisevi…  bhaginiyā methunaṃ dhammaṃ paṭisevi…  tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (16--18)
 
155.Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (19)
 
71
156.Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (20)
 
157.Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (21)
 
158.Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So—  “evaṃ me anāpatti bhavissatī”ti—  aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (22)
 
159.Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So—  “evaṃ me anāpatti bhavissatī”ti—  vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (23)
 
160.Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (24)
 
161.Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (25)
 
72
162.Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā itthī—  “muhuttaṃ, bhante, āgamehi, vandissāmī”ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe…  “sādiyi tvaṃ, bhikkhū”ti? “Nāhaṃ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (26)
 
163.Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca—  “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. “Alaṃ, bhagini, netaṃ kappatī”ti. “Ehi, bhante, ahaṃ vāyamissāmi, tvaṃ mā vāyami, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (27)
 
164.
Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca—  “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. “Alaṃ, bhagini, netaṃ kappatī”ti. “Ehi, bhante, tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (28)
 
165.Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca—  “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. “Alaṃ, bhagini, netaṃ kappatī”ti. “Ehi, bhante, abbhantaraṃ ghaṭṭetvā bahi mocehi…pe…  bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (29--30)
 
73
166.
Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (31)
 
167.Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (32)
 
168.Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena khāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā”ti. (33)
 
169.Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (34)
 
170.Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (35)
 
171.Tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti. Sā kālaṅkatā susāne chaḍḍitā. Aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sivathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (36)
 
172.Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi…  yakkhiniyā methunaṃ dhammaṃ paṭisevi…  petiyā methunaṃ dhammaṃ paṭisevi…  paṇḍakassa methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (37--40)
 
173.Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So—  “nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī”ti—  methunaṃ dhammaṃ paṭisevi. …pe…  Bhagavato etamatthaṃ ārocesuṃ. “Vediyi vā so, bhikkhave, moghapuriso na vā vediyi, āpatti pārājikassā”ti. (41)
 
174.Tena kho pana samayena aññataro bhikkhu—  “itthiyā methunaṃ dhammaṃ paṭisevissāmī”ti—  chupitamatte vippaṭisārī ahosi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti saṃghādisesassā”ti. (42)
 
74
175.Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. “Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti—  rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno”ti. (43)
 
176.Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (44)
 
177.Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā…  aññatarā kaṭṭhahārikā passitvā…  aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (45--47)
 
75
178.Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca—  “tuyhidaṃ kamman”ti? “Āma, mayhaṃ kamman”ti. Tassa kukkuccaṃ ahosi…pe…  “sādiyi tvaṃ, bhikkhū”ti? “Nāhaṃ, bhagavā, jānāmī”ti. “Anāpatti, bhikkhu, ajānantassā”ti. (48)
 
76
179.Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi…pe…  “sādiyi tvaṃ, bhikkhū”ti? “Nāhaṃ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (49)
 
180.Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavattesi. Tassa kukkuccaṃ ahosi…pe…  “sādiyi tvaṃ, bhikkhū”ti? “Nāhaṃ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (50)
 
77
181.Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ āgamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā, purisūsabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. “Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti—  rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno. Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitun”ti. (51)
 
78
182.Tena kho pana samayena aññataro bhārukacchako bhikkhu supinante purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā—  “assamaṇo ahaṃ, vibbhamissāmī”ti, bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha—  “anāpatti, āvuso, supinantenā”ti. (52)
 
183.Tena kho pana samayena rājagahe supabbā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti—  “yā methunaṃ dhammaṃ deti sā aggadānaṃ detī”ti. Sā bhikkhuṃ passitvā etadavoca—  “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. “Alaṃ, bhagini, netaṃ kappatī”ti. “Ehi, bhante, ūruntarikāya ghaṭṭehi, evaṃ te anāpatti bhavissatī”ti…pe…  ehi, bhante, nābhiyaṃ ghaṭṭehi…  ehi, bhante, udaravaṭṭiyaṃ ghaṭṭehi…  ehi, bhante, upakacchake ghaṭṭehi…  ehi, bhante, gīvāyaṃ ghaṭṭehi…  ehi, bhante, kaṇṇacchidde ghaṭṭehi…  ehi, bhante, kesavaṭṭiyaṃ ghaṭṭehi…  ehi, bhante, aṅgulantarikāya ghaṭṭehi…  “ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti saṃghādisesassā”ti. (53--61)
 
79
184.Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti—  “yā methunaṃ dhammaṃ deti sā aggadānaṃ detī”ti. Sā bhikkhuṃ passitvā etadavoca—  “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. “Alaṃ, bhagini, netaṃ kappatī”ti. “Ehi, bhante, ūruntarikāya ghaṭṭehi…pe…  ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe…  “anāpatti, bhikkhu, pārājikassa. Āpatti saṃghādisesassā”ti. (62--70)
 
80
185.Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ…  sikkhamānāya vippaṭipādesuṃ…  sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti. (71--76)
 
81
186.Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ…  paṇḍake vippaṭipādesuṃ…  gihiniyā vippaṭipādesuṃ. Bhikkhu sādiyi. Bhikkhu nāsetabbo. Bhikkhu na sādiyi. Bhikkhussa anāpatti. (77--82)
 
187.Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhū gahetvā aññamaññaṃ vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti. (83--84)
 
82
188.Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā—  “ehi, bhante, vibbhamā”ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhajitvā aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi…pe…  “sādiyi tvaṃ, bhikkhū”ti? “Nāhaṃ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (85)
 
83
189.Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi…pe…  “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (86)
 
 
190.Paṭhamapārājikaṃ samattaṃ.
 
 
 
Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
Paragraph Quatation Reference No : 1V:190; Book Reference No : -

ไม่มีความคิดเห็น:

แสดงความคิดเห็น